॥श्री हनुमान स्तवन ॥


॥श्री हनुमान स्तवन ॥



प्रनवउँ पवनकुमार खल बन पावक ग्यानघन ।

जासु ह्रदय आगार बसहिं राम सर चाप धर ॥१॥



अतुलितबलधामं हेमशैलाभदेहं ।

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥२॥



सकलगुणनिधानं वानराणामधीशं ।

रघुपतिप्रियभक्तं वातजातं नमामि ॥३॥



गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥४॥



अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥५॥



महाव्याकरणाम्भोधिमन्थमानसमन्दरम् ।

कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥६॥



उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥७॥



मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥८॥



आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥९॥



यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥१०॥



बोलो बजरंगबली की जय

हनुमान की जय


Comments

Popular posts from this blog

॥श्री हनुमान स्तवन ॥

॥श्री हनुमान वंदना ॥

श्री राम स्तुति